B 137-9 Merutantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 137/9
Title: Merutantra
Dimensions: 22 x 11.8 cm x 72 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. B 137-9 Inventory No. 38331
Title Merutantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete missing folios: 4, 46
Size 22.0 x 11.8 cm
Folios 75
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation meruḥ and in the lower right-hand on the verso
Place of Deposit NAK
Accession No. 1/218
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
sarasvatyai namaḥ ||
oṃ namaḥ [[śrī]]paradevatāyai ||
yayāsat sad ivābhāti na ca bhāti kadāpi sat ||
yasmai(!) jñāte na sā bhāti tasmai tasyai namo namaḥ || 1 ||
śrīdevy uvāca ||
dhanināṃ madhyamānāṃ ca daridrāṇāṃ gṛhāsināṃ(!) |
paradeśasthitānāṃ ca kārāgṛhanivāsināṃ || (fol. 1v1–3)
End
yam uddiśya kṛtaṃ taṃtraṃ tasya tatra mahattatā(!)
merutaṃtra(!) tu yat proktaṃ tatsthiraṃ nānyathā bhavet || 75 ||
iti devā samākhyāto yuṣmatpraśnavinirṇayaḥ |
yaṃ vicārya kṛtaṃ karmma na duḥṣāya(!) pravarttate || 76 || ||(fol. 77v5–7)
Colophon
iti śrīmahāmāyāmahākālānumate merutaṃtre śivapraṇīte āhnikaprakāśaḥ paṃcamaḥ || 5 ||
merau śivapraṇīte[ʼ]smin meruṇā prakaṭīkṛte |
merubhūte ca taṃtrāṇāṃ vyavasthādiprakāśanaṃ || ||
prathamaḥ khaṃḍaḥ smāptaḥ || śrīśivāya namaḥ || (fol. 77v7)
Microfilm Details
Reel No. B 137/9
Date of Filming 22-10-1971
Exposures 78
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 14-12-2007
Bibliography