B 137-9 Merutantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 137/9
Title: Merutantra
Dimensions: 22 x 11.8 cm x 72 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. B 137-9 Inventory No. 38331

Title Merutantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete missing folios: 4, 46

Size 22.0 x 11.8 cm

Folios 75

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation meruḥ and in the lower right-hand on the verso

Place of Deposit NAK

Accession No. 1/218

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sarasvatyai namaḥ ||

oṃ namaḥ [[śrī]]paradevatāyai ||

yayāsat sad ivābhāti na ca bhāti kadāpi sat ||

yasmai(!)  jñāte na sā bhāti tasmai tasyai namo namaḥ || 1 ||

śrīdevy uvāca ||

dhanināṃ madhyamānāṃ ca daridrāṇāṃ gṛhāsināṃ(!) |

paradeśasthitānāṃ ca kārāgṛhanivāsināṃ || (fol. 1v1–3)

End

yam uddiśya kṛtaṃ taṃtraṃ tasya tatra mahattatā(!)

merutaṃtra(!) tu yat proktaṃ tatsthiraṃ nānyathā bhavet || 75 ||

iti devā samākhyāto yuṣmatpraśnavinirṇayaḥ |

yaṃ vicārya kṛtaṃ karmma na duḥṣāya(!) pravarttate || 76 ||  ||(fol. 77v5–7)

Colophon

iti śrīmahāmāyāmahākālānumate merutaṃtre śivapraṇīte āhnikaprakāśaḥ paṃcamaḥ || 5 ||

merau śivapraṇīte[ʼ]smin meruṇā prakaṭīkṛte |

merubhūte ca taṃtrāṇāṃ vyavasthādiprakāśanaṃ || ||

prathamaḥ khaṃḍaḥ smāptaḥ || śrīśivāya namaḥ || (fol. 77v7)

Microfilm Details

Reel No. B 137/9

Date of Filming 22-10-1971

Exposures 78

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-12-2007

Bibliography